Original

जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः ।ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ॥ ९ ॥

Segmented

जामदग्न्यः च कौन्तेयम् आह धर्म-भृताम् वरः ऋषि-मध्ये स्थितः तात तपन्न् इव विभावसुः

Analysis

Word Lemma Parse
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
तपन्न् तप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विभावसुः विभावसु pos=n,g=m,c=1,n=s