Original

वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत ।विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ।उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ॥ ७ ॥

Segmented

वाल्मीकिः च अपि भगवान् युधिष्ठिरम् अभाषत विवादे साम्नि मुनिभिः ब्रह्म-घ्नः वै भवान् इति उक्तः क्षणेन च आविष्टः तेन अधर्मेण भारत

Analysis

Word Lemma Parse
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
विवादे विवाद pos=n,g=m,c=7,n=s
साम्नि सामन् pos=n,g=n,c=7,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
वै वै pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
pos=i
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s