Original

अजराणामदुःखानां शतवर्षसहस्रिणाम् ।लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥ ६ ॥

Segmented

अजराणाम् अदुःखानाम् शत-वर्ष-सहस्रिन् लब्धम् पुत्र-शतम् शर्वात् पुरा पाण्डु-नृप-आत्मज

Analysis

Word Lemma Parse
अजराणाम् अजर pos=a,g=m,c=6,n=p
अदुःखानाम् अदुःख pos=a,g=m,c=6,n=p
शत शत pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्रिन् सहस्रिन् pos=a,g=m,c=6,n=p
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
शर्वात् शर्व pos=n,g=m,c=5,n=s
पुरा पुरा pos=i
पाण्डु पाण्डु pos=n,comp=y
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s