Original

स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः ।सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ॥ ५८ ॥

Segmented

स्तव-राजम् इमम् कृत्वा रुद्राय दधिरे मनः सर्व-दोष-अपहम् पुण्यम् पवित्रम् च यशस्विनम्

Analysis

Word Lemma Parse
स्तव स्तव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
रुद्राय रुद्र pos=n,g=m,c=4,n=s
दधिरे धा pos=v,p=3,n=p,l=lit
मनः मनस् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
दोष दोष pos=n,comp=y
अपहम् अपह pos=a,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
पवित्रम् पवित्र pos=a,g=m,c=2,n=s
pos=i
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s