Original

वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च जयेद्राजा पृथिवीं चापि कृत्स्नाम् ।वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥ ५७ ॥

Segmented

वेदान् कृत्स्नान् ब्राह्मणः प्राप्नुयात् च जयेद् राजा पृथिवीम् च अपि कृत्स्नाम् वैश्यो लाभम् प्राप्नुयात् नैपुणम् च शूद्रो गतिम् प्रेत्य तथा सुखम् च

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
जयेद् जि pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
लाभम् लाभ pos=n,g=m,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
नैपुणम् नैपुण pos=n,g=n,c=2,n=s
pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्रेत्य प्रे pos=vi
तथा तथा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i