Original

इमं स्तवं संनियम्येन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत ।अभग्नयोगो नियतोऽब्दमेकं स प्राप्नुयादश्वमेधे फलं यत् ॥ ५६ ॥

Segmented

इमम् स्तवम् संनियम्य इन्द्रियाणि शुचिः भूत्वा यः पुरुषः पठेत अ भग्न-योगः नियतो ऽब्दम् एकम् स प्राप्नुयाद् अश्वमेधे फलम् यत्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
स्तवम् स्तव pos=n,g=m,c=2,n=s
संनियम्य संनियम् pos=vi
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
यः यद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पठेत पठ् pos=v,p=3,n=s,l=vidhilin
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
योगः योग pos=n,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
ऽब्दम् अब्द pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s