Original

विचिन्वन्तं मनसा तोष्टुवीमि किंचित्तत्त्वं प्राणहेतोर्नतोऽस्मि ।ददातु देवः स वरानिहेष्टानभिष्टुतो नः प्रभुरव्ययः सदा ॥ ५५ ॥

Segmented

विचिन्वन्तम् मनसा तोष्टुवीमि किंचित् तत्त्वम् प्राण-हेतोः नतो ऽस्मि ददातु देवः स वरान् इह इष्टान् अभिष्टुतो नः प्रभुः अव्ययः सदा

Analysis

Word Lemma Parse
विचिन्वन्तम् विचि pos=va,g=m,c=2,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
तोष्टुवीमि तोष्टुव् pos=v,p=1,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
प्राण प्राण pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नतो नम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ददातु दा pos=v,p=3,n=s,l=lot
देवः देव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वरान् वर pos=n,g=m,c=2,n=p
इह इह pos=i
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
अभिष्टुतो अभिष्टु pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
सदा सदा pos=i