Original

तत्संभूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः ।आविश्येमां धरणीं येऽभ्यरक्षन्पुरातनीं तस्य देवस्य सृष्टिम् ॥ ५४ ॥

Segmented

तद्-सम्भूताः भूत-कृतः वरेण्याः सर्वे देवा भुवनस्य अस्य गोपाः आविश्य इमाम् धरणीम् ये ऽभ्यरक्षन् पुरातनीम् तस्य देवस्य सृष्टिम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
भूत भूत pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
वरेण्याः वरेण्य pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
भुवनस्य भुवन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
गोपाः गोप pos=n,g=m,c=1,n=p
आविश्य आविश् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽभ्यरक्षन् अभिरक्ष् pos=v,p=3,n=p,l=lan
पुरातनीम् पुरातन pos=a,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s