Original

चिन्तागता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ ।सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगाश्चारणाश्च ॥ ५२ ॥

Segmented

चिन्ता-गताः ये च देवेषु मुख्या ये च अपि अन्ये देवताः च आजमीढ सुपर्ण-गन्धर्व-पिशाच-दानवाः यक्षाः तथा पन्नगाः चारणाः च

Analysis

Word Lemma Parse
चिन्ता चिन्ता pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
आजमीढ आजमीढ pos=n,g=m,c=8,n=s
सुपर्ण सुपर्ण pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i