Original

आभास्वरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः ।शुद्धाश्च निर्वाणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥ ५१ ॥

Segmented

आभास्वरा गन्धपा दृष्टिपाः च वाचा विरुद्धाः च मनोविरुद्धाः शुद्धाः च निर्वाण-रताः च देवाः स्पर्शाशना दर्शपा आज्यपाः च

Analysis

Word Lemma Parse
आभास्वरा आभास्वर pos=n,g=m,c=1,n=p
गन्धपा गन्धप pos=n,g=m,c=1,n=p
दृष्टिपाः दृष्टिप pos=a,g=m,c=1,n=p
pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
विरुद्धाः विरुध् pos=va,g=m,c=1,n=p,f=part
pos=i
मनोविरुद्धाः मनोविरुद्ध pos=n,g=m,c=1,n=p
शुद्धाः शुद्ध pos=n,g=m,c=1,n=p
pos=i
निर्वाण निर्वाण pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
देवाः देव pos=n,g=m,c=1,n=p
स्पर्शाशना स्पर्शाशन pos=n,g=m,c=1,n=p
दर्शपा दर्शप pos=n,g=m,c=1,n=p
आज्यपाः आज्यप pos=n,g=m,c=1,n=p
pos=i