Original

अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शे सिद्धिः कर्मणां या च सिद्धिः ।गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥ ५० ॥

Segmented

अग्र्या बुद्धिः मनसा दर्शने च स्पर्शे सिद्धिः कर्मणाम् या च सिद्धिः गणा देवानाम् ऊष्मपाः सोमपाः च लेखाः सुयामाः तुषिताः ब्रह्मकायाः

Analysis

Word Lemma Parse
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s
pos=i
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
गणा गण pos=n,g=m,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
ऊष्मपाः ऊष्मप pos=n,g=m,c=1,n=p
सोमपाः सोमप pos=n,g=m,c=1,n=p
pos=i
लेखाः लेख pos=n,g=m,c=1,n=p
सुयामाः सुयाम pos=n,g=m,c=1,n=p
तुषिताः तुषित pos=n,g=m,c=1,n=p
ब्रह्मकायाः ब्रह्मकाय pos=n,g=m,c=1,n=p