Original

मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः ।अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥ ५ ॥

Segmented

मया गोकर्णम् आसाद्य तपः तप्त्वा शतम् समाः अयोनिजानाम् दान्तानाम् धर्म-ज्ञानाम् सु वर्चसाम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
अयोनिजानाम् अयोनिज pos=a,g=m,c=6,n=p
दान्तानाम् दम् pos=va,g=m,c=6,n=p,f=part
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
सु सु pos=i
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p