Original

स्वाहा वषड्ब्राह्मणाः सौरभेया धर्मं चक्रं कालचक्रं चरं च ।यशो दमो बुद्धिमती स्थितिश्च शुभाशुभं मुनयश्चैव सप्त ॥ ४९ ॥

Segmented

स्वाहा वषड् ब्राह्मणाः सौरभेया धर्मम् चक्रम् काल-चक्रम् चरम् च यशो दमो बुद्धिमती स्थितिः च शुभ-अशुभम् मुनयः च एव सप्त

Analysis

Word Lemma Parse
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
वषड् वषट् pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सौरभेया सौरभेय pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
काल काल pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
चरम् चर pos=a,g=n,c=1,n=s
pos=i
यशो यशस् pos=n,g=n,c=1,n=s
दमो दम pos=n,g=m,c=1,n=s
बुद्धिमती बुद्धिमत् pos=a,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=1,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s