Original

आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे ।धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणो वित्तगोपः ॥ ४७ ॥

Segmented

आदित्य-चन्द्रौ अनिल-अनलौ च द्यौः भूमिः आपो वसवो ऽथ विश्वे धाता अर्यमा शुक्र-बृहस्पती च रुद्राः स साध्याः वरुणो वित्त-गोपः

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
चन्द्रौ चन्द्र pos=n,g=m,c=1,n=d
अनिल अनिल pos=n,comp=y
अनलौ अनल pos=n,g=m,c=1,n=d
pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
धाता धातृ pos=n,g=m,c=1,n=s
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
शुक्र शुक्र pos=n,comp=y
बृहस्पती बृहस्पति pos=n,g=m,c=1,n=d
pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
वरुणो वरुण pos=n,g=m,c=1,n=s
वित्त वित्त pos=n,comp=y
गोपः गोप pos=n,g=m,c=1,n=s