Original

ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः ।युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ॥ ४६ ॥

Segmented

ततः कृष्णो ऽब्रवीद् वाक्यम् पुनः मतिमताम् वरः युधिष्ठिरम् धर्म-नित्यम् पुरुहूतम् इव ईश्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
पुरुहूतम् पुरुहूत pos=n,g=m,c=2,n=s
इव इव pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s