Original

उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् ।तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ॥ ४३ ॥

Segmented

उपस्पृश्य गृहीत्वा इध्मम् कुशान् च शरणाद् गुरून् तान् विसृज्य च माम् प्राह पिता स अश्र-आविल-ईक्षणः

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
गृहीत्वा ग्रह् pos=vi
इध्मम् इध्म pos=n,g=m,c=2,n=s
कुशान् कुश pos=n,g=m,c=2,n=p
pos=i
शरणाद् शरण pos=n,g=n,c=5,n=s
गुरून् गुरु pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
अश्र अस्र pos=n,comp=y
आविल आविल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s