Original

पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ।भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥ ४१ ॥

Segmented

पिता माता च ते त्वम् च पुत्र मृत्यु-विवर्जिताः भविष्यथ विश क्षिप्रम् द्रष्टासि पितरम् क्षये

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
मृत्यु मृत्यु pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
भविष्यथ भू pos=v,p=2,n=p,l=lrt
विश विश् pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
पितरम् पितृ pos=n,g=m,c=2,n=s
क्षये क्षय pos=n,g=m,c=7,n=s