Original

श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ।नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥ ४० ॥

Segmented

श्रुत्वा जनन्या वचनम् निराशो गुरु-दर्शने नियमित-आत्मा महादेवम् अपश्यम् सो अब्रवीत् च माम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
जनन्या जननी pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
निराशो निराश pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
माम् मद् pos=n,g=,c=2,n=s