Original

चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा ।आलम्बायन इत्येव विश्रुतः करुणात्मकः ॥ ४ ॥

Segmented

चतुः-शीर्षः ततस् प्राह शक्रस्य दयितः सखा आलम्बायन इति एव विश्रुतः करुणा-आत्मकः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
शक्रस्य शक्र pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
आलम्बायन आलम्बायन pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
करुणा करुणा pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s