Original

कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् ।न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥ ३९ ॥

Segmented

कौशिकेन अभ्यनुज्ञातम् पुत्रम् वेद-विभूषितम् न तात तरुणम् दान्तम् पिता त्वाम् पश्यते ऽनघ

Analysis

Word Lemma Parse
कौशिकेन कौशिक pos=n,g=m,c=3,n=s
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
pos=i
तात तात pos=n,g=m,c=8,n=s
तरुणम् तरुण pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s