Original

गालव उवाच ।विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ।अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥ ३८ ॥

Segmented

गालव उवाच विश्वामित्र-अभ्यनुज्ञातः हि अहम् पितरम् आगतः अब्रवीत् माम् ततो माता दुःखिता रुदती भृशम्

Analysis

Word Lemma Parse
गालव गालव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विश्वामित्र विश्वामित्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
ततो ततस् pos=i
माता मातृ pos=n,g=f,c=1,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i