Original

एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः ।महेश्वरो महाराज कृत्तिवासा महाद्युतिः ।सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥ ३७ ॥

Segmented

एवम् उक्त्वा तु भगवान् वरेण्यो वृषवाहनः महेश्वरो महा-राज कृत्तिवासा महा-द्युतिः स गणः दैवत-श्रेष्ठः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
वरेण्यो वरेण्य pos=a,g=m,c=1,n=s
वृषवाहनः वृषवाहन pos=n,g=m,c=1,n=s
महेश्वरो महेश्वर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्तिवासा कृत्तिवासस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
दैवत दैवत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan