Original

मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ।रुजा शूलकृता चैव न ते विप्र भविष्यति ।आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥ ३४ ॥

Segmented

मोक्षम् प्राप्स्यसि शूलात् च जीविष्यसि सम-अर्बुदम् रुजा शूल-कृता च एव न ते विप्र भविष्यति आधिभिः व्याधि च एव वर्जितः त्वम् भविष्यसि

Analysis

Word Lemma Parse
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
शूलात् शूल pos=n,g=n,c=5,n=s
pos=i
जीविष्यसि जीव् pos=v,p=2,n=s,l=lrt
सम सम pos=n,comp=y
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s
रुजा रुजा pos=n,g=f,c=1,n=s
शूल शूल pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
आधिभिः आधि pos=n,g=m,c=3,n=p
व्याधि व्याधि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt