Original

माण्डव्य उवाच ।अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा ।तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ॥ ३३ ॥

Segmented

माण्डव्य उवाच अचौरः चौर-शङ्कायाम् शूले भिन्नो हि अहम् यदा तत्रस्थेन स्तुतो देवः प्राह माम् वै महेश्वरः

Analysis

Word Lemma Parse
माण्डव्य माण्डव्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अचौरः अचौर pos=n,g=m,c=1,n=s
चौर चौर pos=n,comp=y
शङ्कायाम् शङ्का pos=n,g=f,c=7,n=s
शूले शूल pos=n,g=n,c=7,n=s
भिन्नो भिद् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
यदा यदा pos=i
तत्रस्थेन तत्रस्थ pos=a,g=m,c=3,n=s
स्तुतो स्तु pos=va,g=m,c=1,n=s,f=part
देवः देव pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
वै वै pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s