Original

भविष्यति महेन्द्रस्य दयितः स महामुनिः ।अजरश्चामरश्चैव पराशर सुतस्तव ॥ ३१ ॥

Segmented

भविष्यति महा-इन्द्रस्य दयितः स महा-मुनिः अजरः च अमरः च एव पराशर सुतः ते

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
अजरः अजर pos=a,g=m,c=1,n=s
pos=i
अमरः अमर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पराशर पराशर pos=n,g=m,c=8,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s