Original

वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा ।इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ॥ ३० ॥

Segmented

वेदानाम् च स वै व्यस्ता कुरु-वंश-करः तथा इतिहासस्य कर्ता च पुत्रः ते जगतो हितः

Analysis

Word Lemma Parse
वेदानाम् वेद pos=n,g=m,c=6,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
व्यस्ता व्यस् pos=v,p=3,n=s,l=lrt
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तथा तथा pos=i
इतिहासस्य इतिहास pos=n,g=m,c=6,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
हितः हित pos=a,g=m,c=1,n=s