Original

लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन ।तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥ ३ ॥

Segmented

लब्धवान् अस्मि तान् कामान् अहम् वै पाण्डु-नन्दन तथा त्वम् अपि शर्वात् हि सर्वान् कामान् अवाप्स्यसि

Analysis

Word Lemma Parse
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
शर्वात् शर्व pos=n,g=m,c=5,n=s
हि हि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt