Original

पराशर उवाच ।प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप ।महातपा महातेजा महायोगी महायशाः ।वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ॥ २७ ॥

Segmented

पराशर उवाच प्रसाद्य अहम् पुरा शर्वम् मनसा अचिन्तयम् नृप महा-तपाः महा-तेजाः महा-योगी महा-यशाः वेदव्यासः श्रियावासो ब्रह्मण्यः करुणा-आत्मकः

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसाद्य प्रसादय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
शर्वम् शर्व pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अचिन्तयम् चिन्तय् pos=v,p=1,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
वेदव्यासः वेदव्यास pos=n,g=m,c=1,n=s
श्रियावासो श्रियावास pos=n,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
करुणा करुणा pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s