Original

तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् ।आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥ २६ ॥

Segmented

तुल्यम् मम सहस्रम् तु सुतानाम् ब्रह्म-वादिनाम् आयुः च एव स पुत्रस्य संवत्सर-शत-अयुतम्

Analysis

Word Lemma Parse
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
सुतानाम् सुत pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संवत्सर संवत्सर pos=n,comp=y
शत शत pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=1,n=s