Original

अचिन्त्य एष भगवान्कर्मणा मनसा गिरा ।न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥ २३ ॥

Segmented

अचिन्त्य एष भगवान् कर्मणा मनसा गिरा न मे तात युधिश्रेष्ठ विद्यया पण्डितः

Analysis

Word Lemma Parse
अचिन्त्य अचिन्त्य pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
युधिश्रेष्ठ विद्या pos=n,g=f,c=3,n=s
विद्यया पण्डित pos=n,g=m,c=1,n=s
पण्डितः सम pos=n,g=m,c=1,n=s