Original

अजरश्चामरश्चैव भविता दुःखवर्जितः ।साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥ २१ ॥

Segmented

अजरः च अमरः च एव भविता दुःख-वर्जितः साम्यम् समस्तु ते सौख्यम् युवयोः वर्धताम् क्रतुः

Analysis

Word Lemma Parse
अजरः अजर pos=a,g=m,c=1,n=s
pos=i
अमरः अमर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भविता भू pos=v,p=3,n=s,l=lrt
दुःख दुःख pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
साम्यम् साम्य pos=n,g=n,c=1,n=s
समस्तु समस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
वर्धताम् वृध् pos=v,p=3,n=s,l=lot
क्रतुः क्रतु pos=n,g=m,c=1,n=s