Original

तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ।ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥ २० ॥

Segmented

तस्य वाक्यस्य निधने पार्थ जातो हि अहम् मृगः ततो माम् शरणम् प्राप्तम् प्राह योगी महेश्वरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
योगी योगिन् pos=n,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s