Original

पुरा पुत्र मया मेरौ तप्यता परमं तपः ।पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥ २ ॥

Segmented

पुरा पुत्र मया मेरौ तप्यता परमम् तपः पुत्र-हेतोः महा-राज स्तव एषो ऽनुकीर्तितः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
तप्यता तप् pos=va,g=m,c=3,n=s,f=part
परमम् परम pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्तव स्तव pos=n,g=m,c=1,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽनुकीर्तितः अनुकीर्तय् pos=va,g=m,c=1,n=s,f=part