Original

नष्टपानीययवसे मृगैरन्यैश्च वर्जिते ।अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ।भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥ १९ ॥

Segmented

नष्ट-पानीय-यवसे मृगैः अन्यैः च वर्जिते अ यज्ञीय-द्रुमे देशे रुरु-सिंह-निषेविते भविता त्वम् मृगः क्रूरो महा-दुःख-समन्वितः

Analysis

Word Lemma Parse
नष्ट नश् pos=va,comp=y,f=part
पानीय पानीय pos=n,comp=y
यवसे यवस pos=n,g=m,c=7,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
वर्जिते वर्जय् pos=va,g=m,c=7,n=s,f=part
pos=i
यज्ञीय यज्ञीय pos=a,comp=y
द्रुमे द्रुम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
रुरु रुरु pos=n,comp=y
सिंह सिंह pos=n,comp=y
निषेविते निषेव् pos=va,g=m,c=7,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s