Original

एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः ।प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ।दश वर्षसहस्राणि दशाष्टौ च शतानि च ॥ १८ ॥

Segmented

एवम् उक्त्वा महा-क्रोधात् प्राह रुष्टः पुनः वचः प्रज्ञया रहितो दुःखी नित्यम् भीतो वनेचरः दश वर्ष-सहस्राणि दश अष्टौ च शतानि च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
रुष्टः रुष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
वचः वचस् pos=n,g=n,c=2,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
रहितो रहित pos=a,g=m,c=1,n=s
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
वनेचरः वनेचर pos=a,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
pos=i
शतानि शत pos=n,g=n,c=2,n=p
pos=i