Original

रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते ।समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ।अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥ १७ ॥

Segmented

रथन्तरम् द्विजश्रेष्ठ न सम्यग् इति वर्तते समीक्षस्व पुनः बुद्ध्या हर्षम् त्यक्त्वा द्विजोत्तम अ यज्ञ-वाहिनम् पापम् अकार्षीः त्वम् सु दुर्मति

Analysis

Word Lemma Parse
रथन्तरम् रथंतर pos=n,g=n,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
pos=i
सम्यग् सम्यक् pos=i
इति इति pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
समीक्षस्व समीक्ष् pos=v,p=2,n=s,l=lot
पुनः पुनर् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
pos=i
यज्ञ यज्ञ pos=n,comp=y
वाहिनम् वाहिन् pos=a,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
अकार्षीः कृ pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s