Original

वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ।शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ।वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ॥ १६ ॥

Segmented

वसिष्ठो नाम भगवान् चाक्षुषस्य मनोः सुतः शतक्रतोः अचिन्त्यस्य सत्रे वर्ष-सहस्रिके वर्तमाने ऽब्रवीद् वाक्यम् साम्नि हि उच्चारिते मया

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
नाम नाम pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
चाक्षुषस्य चाक्षुष pos=n,g=m,c=6,n=s
मनोः मनु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
अचिन्त्यस्य अचिन्त्य pos=a,g=m,c=6,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रिके सहस्रिक pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
साम्नि सामन् pos=n,g=n,c=7,n=s
हि हि pos=i
उच्चारिते उच्चारय् pos=va,g=n,c=7,n=s,f=part
मया मद् pos=n,g=,c=3,n=s