Original

ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा ।प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥ १५ ॥

Segmented

ऋषिः गृत्समदो नाम शक्रस्य दयितः सखा प्राह आजमीढम् भगवान् बृहस्पति-सम-द्युतिः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
गृत्समदो गृत्समद pos=n,g=m,c=1,n=s
नाम नाम pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
आजमीढम् आजमीढ pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s