Original

असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ।शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ।तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ॥ १४ ॥

Segmented

असितो देवलः च एव प्राह पाण्डु-सुतम् नृपम् शापात् शक्रस्य कौन्तेय चितो धर्मो अनशत् मे तत् मे धर्मम् यशः च अग्र्यम् आयुः च एव ददत् भवः

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
शापात् शाप pos=n,g=m,c=5,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
चितो चि pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
अनशत् नश् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
ददत् दा pos=v,p=3,n=s,l=lan
भवः भव pos=n,g=m,c=1,n=s