Original

आह मां भगवानेवं शिखण्डी शिवविग्रहः ।यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥ १३ ॥

Segmented

आह माम् भगवान् एवम् शिखण्डी शिव-विग्रहः यद् अवाप्तम् च मे सर्वम् प्रसादात् तस्य धीमतः

Analysis

Word Lemma Parse
आह अह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
शिव शिव pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s