Original

नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः ।परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ॥ ११ ॥

Segmented

नामभिः च अस्तुवम् देवम् ततस् तुष्टः ऽभवद् भवः परशुम् च ददौ देवो दिव्यानि अस्त्राणि च एव मे

Analysis

Word Lemma Parse
नामभिः नामन् pos=n,g=n,c=3,n=p
pos=i
अस्तुवम् स्तु pos=v,p=1,n=s,l=lun
देवम् देव pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
भवः भव pos=n,g=m,c=1,n=s
परशुम् परशु pos=n,g=m,c=2,n=s
pos=i
ददौ दा pos=v,p=3,n=s,l=lit
देवो देव pos=n,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s