Original

पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज ।शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ॥ १० ॥

Segmented

पितृ-विप्र-वधेन अहम् आर्तो वै पाण्डव-अग्रजैः शुचिः भूत्वा महादेवम् गतवाञ् शरणम् नृप

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
विप्र विप्र pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
आर्तो आर्त pos=a,g=m,c=1,n=s
वै वै pos=i
पाण्डव पाण्डव pos=n,comp=y
अग्रजैः अग्रज pos=n,g=m,c=8,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
गतवाञ् गम् pos=va,g=m,c=1,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s