Original

वैशंपायन उवाच ।महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः ।पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥ १ ॥

Segmented

वैशंपायन उवाच महा-योगी ततः प्राह कृष्णद्वैपायनो मुनिः पठस्व पुत्र भद्रम् ते प्रीयताम् ते महेश्वरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
पठस्व पठ् pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीयताम् प्री pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s