Original

बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः ।अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ९९ ॥

Segmented

बाहुः तु अनिन्दितः शर्वः शंकरः शंकरो ऽधनः अमरेशो महादेवो विश्वदेवः सुरारि-हा

Analysis

Word Lemma Parse
बाहुः बाहु pos=n,g=m,c=1,n=s
तु तु pos=i
अनिन्दितः अनिन्दित pos=a,g=m,c=1,n=s
शर्वः शर्व pos=n,g=m,c=1,n=s
शंकरः शंकर pos=a,g=m,c=1,n=s
शंकरो शंकर pos=n,g=m,c=1,n=s
ऽधनः अधन pos=a,g=m,c=1,n=s
अमरेशो अमरेश pos=n,g=m,c=1,n=s
महादेवो महादेव pos=n,g=m,c=1,n=s
विश्वदेवः विश्वदेव pos=n,g=m,c=1,n=s
सुरारि सुरारि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s