Original

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ९७ ॥

Segmented

उग्रो वंशकरो वंशो वंश-नादः हि अनिन्दितः सर्व-अङ्ग-रूपः मायावी सुहृदो हि अनिलः ऽनलः

Analysis

Word Lemma Parse
उग्रो उग्र pos=n,g=m,c=1,n=s
वंशकरो वंशकर pos=n,g=m,c=1,n=s
वंशो वंश pos=n,g=m,c=1,n=s
वंश वंश pos=n,comp=y
नादः नाद pos=n,g=m,c=1,n=s
हि हि pos=i
अनिन्दितः अनिन्दित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
मायावी मायाविन् pos=n,g=m,c=1,n=s
सुहृदो सुहृद pos=n,g=m,c=1,n=s
हि हि pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s