Original

परश्वधायुधो देव अर्थकारी सुबान्धवः ।तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ॥ ९६ ॥

Segmented

परश्वधायुधो देव अर्थ-कारी सुबान्धवः तुम्ब-वीणी महा-कोपः ऊर्ध्वरेता जलेशयः

Analysis

Word Lemma Parse
परश्वधायुधो परश्वधायुध pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
सुबान्धवः सुबान्धव pos=n,g=m,c=1,n=s
तुम्ब तुम्ब pos=n,comp=y
वीणी वीणिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
कोपः कोप pos=n,g=m,c=1,n=s
ऊर्ध्वरेता ऊर्ध्वरेतस् pos=n,g=m,c=1,n=s
जलेशयः जलेशय pos=n,g=m,c=1,n=s