Original

कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः ।गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥ ९५ ॥

Segmented

कपिलो ऽकपिलः शूर आयुः च एव परो ऽपरः गन्धर्वो हि अदितिः तार्क्ष्यः सुविज्ञेयः सुसारथिः

Analysis

Word Lemma Parse
कपिलो कपिल pos=n,g=m,c=1,n=s
ऽकपिलः अकपिल pos=a,g=m,c=1,n=s
शूर शूर pos=n,g=m,c=1,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
हि हि pos=i
अदितिः अदिति pos=n,g=f,c=1,n=s
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
सुविज्ञेयः सुविज्ञेय pos=n,g=m,c=1,n=s
सुसारथिः सुसारथि pos=n,g=m,c=1,n=s