Original

आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः ।शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः ॥ ९४ ॥

Segmented

आश्रम-स्थः कपोत-स्थः विश्वकर्मा पतिः वरः शाखो विशाखः ताम्रोष्ठः हि अम्बुजालः सु निश्चयः

Analysis

Word Lemma Parse
आश्रम आश्रम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कपोत कपोत pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
शाखो शाख pos=n,g=m,c=1,n=s
विशाखः विशाख pos=n,g=m,c=1,n=s
ताम्रोष्ठः ताम्रोष्ठ pos=n,g=m,c=1,n=s
हि हि pos=i
अम्बुजालः अम्बुजाल pos=n,g=m,c=1,n=s
सु सु pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s