Original

अगणश्चैव लोपश्च महात्मा सर्वपूजितः ।शङ्कुस्त्रिशङ्कुः संपन्नः शुचिर्भूतनिषेवितः ॥ ९३ ॥

Segmented

अगणः च एव लोपः च महात्मा सर्वपूजितः शङ्कुः त्रिशङ्कुः सम्पन्नः शुचिः भूत-निषेवितः

Analysis

Word Lemma Parse
अगणः अगण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
लोपः लोप pos=n,g=m,c=1,n=s
pos=i
महात्मा महात्मन् pos=n,g=m,c=1,n=s
सर्वपूजितः सर्वपूजित pos=n,g=m,c=1,n=s
शङ्कुः शङ्कु pos=n,g=m,c=1,n=s
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
सम्पन्नः सम्पन्न pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत भूत pos=n,comp=y
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part