Original

सगणो गणकारश्च भूतभावनसारथिः ।भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९२ ॥

Segmented

सगणो गणकारः च भूत-भावन-सारथिः भस्मशायी भस्म-गोप्ता भस्म-भूतः तरुः गणः

Analysis

Word Lemma Parse
सगणो सगण pos=n,g=m,c=1,n=s
गणकारः गणकार pos=n,g=m,c=1,n=s
pos=i
भूत भूत pos=n,comp=y
भावन भावन pos=a,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
भस्मशायी भस्मशायिन् pos=n,g=m,c=1,n=s
भस्म भस्मन् pos=n,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
भस्म भस्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तरुः तरु pos=n,g=m,c=1,n=s
गणः गण pos=n,g=m,c=1,n=s